Declension table of ?dhruvaśīla

Deva

NeuterSingularDualPlural
Nominativedhruvaśīlam dhruvaśīle dhruvaśīlāni
Vocativedhruvaśīla dhruvaśīle dhruvaśīlāni
Accusativedhruvaśīlam dhruvaśīle dhruvaśīlāni
Instrumentaldhruvaśīlena dhruvaśīlābhyām dhruvaśīlaiḥ
Dativedhruvaśīlāya dhruvaśīlābhyām dhruvaśīlebhyaḥ
Ablativedhruvaśīlāt dhruvaśīlābhyām dhruvaśīlebhyaḥ
Genitivedhruvaśīlasya dhruvaśīlayoḥ dhruvaśīlānām
Locativedhruvaśīle dhruvaśīlayoḥ dhruvaśīleṣu

Compound dhruvaśīla -

Adverb -dhruvaśīlam -dhruvaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria