Declension table of ?dhruvayaṣṭi

Deva

FeminineSingularDualPlural
Nominativedhruvayaṣṭiḥ dhruvayaṣṭī dhruvayaṣṭayaḥ
Vocativedhruvayaṣṭe dhruvayaṣṭī dhruvayaṣṭayaḥ
Accusativedhruvayaṣṭim dhruvayaṣṭī dhruvayaṣṭīḥ
Instrumentaldhruvayaṣṭyā dhruvayaṣṭibhyām dhruvayaṣṭibhiḥ
Dativedhruvayaṣṭyai dhruvayaṣṭaye dhruvayaṣṭibhyām dhruvayaṣṭibhyaḥ
Ablativedhruvayaṣṭyāḥ dhruvayaṣṭeḥ dhruvayaṣṭibhyām dhruvayaṣṭibhyaḥ
Genitivedhruvayaṣṭyāḥ dhruvayaṣṭeḥ dhruvayaṣṭyoḥ dhruvayaṣṭīnām
Locativedhruvayaṣṭyām dhruvayaṣṭau dhruvayaṣṭyoḥ dhruvayaṣṭiṣu

Compound dhruvayaṣṭi -

Adverb -dhruvayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria