Declension table of ?dhruvatva

Deva

NeuterSingularDualPlural
Nominativedhruvatvam dhruvatve dhruvatvāni
Vocativedhruvatva dhruvatve dhruvatvāni
Accusativedhruvatvam dhruvatve dhruvatvāni
Instrumentaldhruvatvena dhruvatvābhyām dhruvatvaiḥ
Dativedhruvatvāya dhruvatvābhyām dhruvatvebhyaḥ
Ablativedhruvatvāt dhruvatvābhyām dhruvatvebhyaḥ
Genitivedhruvatvasya dhruvatvayoḥ dhruvatvānām
Locativedhruvatve dhruvatvayoḥ dhruvatveṣu

Compound dhruvatva -

Adverb -dhruvatvam -dhruvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria