Declension table of ?dhruvasūkta

Deva

NeuterSingularDualPlural
Nominativedhruvasūktam dhruvasūkte dhruvasūktāni
Vocativedhruvasūkta dhruvasūkte dhruvasūktāni
Accusativedhruvasūktam dhruvasūkte dhruvasūktāni
Instrumentaldhruvasūktena dhruvasūktābhyām dhruvasūktaiḥ
Dativedhruvasūktāya dhruvasūktābhyām dhruvasūktebhyaḥ
Ablativedhruvasūktāt dhruvasūktābhyām dhruvasūktebhyaḥ
Genitivedhruvasūktasya dhruvasūktayoḥ dhruvasūktānām
Locativedhruvasūkte dhruvasūktayoḥ dhruvasūkteṣu

Compound dhruvasūkta -

Adverb -dhruvasūktam -dhruvasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria