Declension table of ?dhruvasena

Deva

MasculineSingularDualPlural
Nominativedhruvasenaḥ dhruvasenau dhruvasenāḥ
Vocativedhruvasena dhruvasenau dhruvasenāḥ
Accusativedhruvasenam dhruvasenau dhruvasenān
Instrumentaldhruvasenena dhruvasenābhyām dhruvasenaiḥ dhruvasenebhiḥ
Dativedhruvasenāya dhruvasenābhyām dhruvasenebhyaḥ
Ablativedhruvasenāt dhruvasenābhyām dhruvasenebhyaḥ
Genitivedhruvasenasya dhruvasenayoḥ dhruvasenānām
Locativedhruvasene dhruvasenayoḥ dhruvaseneṣu

Compound dhruvasena -

Adverb -dhruvasenam -dhruvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria