Declension table of dhruvapada

Deva

NeuterSingularDualPlural
Nominativedhruvapadam dhruvapade dhruvapadāni
Vocativedhruvapada dhruvapade dhruvapadāni
Accusativedhruvapadam dhruvapade dhruvapadāni
Instrumentaldhruvapadena dhruvapadābhyām dhruvapadaiḥ
Dativedhruvapadāya dhruvapadābhyām dhruvapadebhyaḥ
Ablativedhruvapadāt dhruvapadābhyām dhruvapadebhyaḥ
Genitivedhruvapadasya dhruvapadayoḥ dhruvapadānām
Locativedhruvapade dhruvapadayoḥ dhruvapadeṣu

Compound dhruvapada -

Adverb -dhruvapadam -dhruvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria