Declension table of ?dhruvapāla

Deva

MasculineSingularDualPlural
Nominativedhruvapālaḥ dhruvapālau dhruvapālāḥ
Vocativedhruvapāla dhruvapālau dhruvapālāḥ
Accusativedhruvapālam dhruvapālau dhruvapālān
Instrumentaldhruvapālena dhruvapālābhyām dhruvapālaiḥ dhruvapālebhiḥ
Dativedhruvapālāya dhruvapālābhyām dhruvapālebhyaḥ
Ablativedhruvapālāt dhruvapālābhyām dhruvapālebhyaḥ
Genitivedhruvapālasya dhruvapālayoḥ dhruvapālānām
Locativedhruvapāle dhruvapālayoḥ dhruvapāleṣu

Compound dhruvapāla -

Adverb -dhruvapālam -dhruvapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria