Declension table of ?dhruvanaḍi

Deva

FeminineSingularDualPlural
Nominativedhruvanaḍiḥ dhruvanaḍī dhruvanaḍayaḥ
Vocativedhruvanaḍe dhruvanaḍī dhruvanaḍayaḥ
Accusativedhruvanaḍim dhruvanaḍī dhruvanaḍīḥ
Instrumentaldhruvanaḍyā dhruvanaḍibhyām dhruvanaḍibhiḥ
Dativedhruvanaḍyai dhruvanaḍaye dhruvanaḍibhyām dhruvanaḍibhyaḥ
Ablativedhruvanaḍyāḥ dhruvanaḍeḥ dhruvanaḍibhyām dhruvanaḍibhyaḥ
Genitivedhruvanaḍyāḥ dhruvanaḍeḥ dhruvanaḍyoḥ dhruvanaḍīnām
Locativedhruvanaḍyām dhruvanaḍau dhruvanaḍyoḥ dhruvanaḍiṣu

Compound dhruvanaḍi -

Adverb -dhruvanaḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria