Declension table of ?dhruvanṛtya

Deva

NeuterSingularDualPlural
Nominativedhruvanṛtyam dhruvanṛtye dhruvanṛtyāni
Vocativedhruvanṛtya dhruvanṛtye dhruvanṛtyāni
Accusativedhruvanṛtyam dhruvanṛtye dhruvanṛtyāni
Instrumentaldhruvanṛtyena dhruvanṛtyābhyām dhruvanṛtyaiḥ
Dativedhruvanṛtyāya dhruvanṛtyābhyām dhruvanṛtyebhyaḥ
Ablativedhruvanṛtyāt dhruvanṛtyābhyām dhruvanṛtyebhyaḥ
Genitivedhruvanṛtyasya dhruvanṛtyayoḥ dhruvanṛtyānām
Locativedhruvanṛtye dhruvanṛtyayoḥ dhruvanṛtyeṣu

Compound dhruvanṛtya -

Adverb -dhruvanṛtyam -dhruvanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria