Declension table of ?dhruvamānasa

Deva

NeuterSingularDualPlural
Nominativedhruvamānasam dhruvamānase dhruvamānasāni
Vocativedhruvamānasa dhruvamānase dhruvamānasāni
Accusativedhruvamānasam dhruvamānase dhruvamānasāni
Instrumentaldhruvamānasena dhruvamānasābhyām dhruvamānasaiḥ
Dativedhruvamānasāya dhruvamānasābhyām dhruvamānasebhyaḥ
Ablativedhruvamānasāt dhruvamānasābhyām dhruvamānasebhyaḥ
Genitivedhruvamānasasya dhruvamānasayoḥ dhruvamānasānām
Locativedhruvamānase dhruvamānasayoḥ dhruvamānaseṣu

Compound dhruvamānasa -

Adverb -dhruvamānasam -dhruvamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria