Declension table of ?dhruvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedhruvalakṣaṇam dhruvalakṣaṇe dhruvalakṣaṇāni
Vocativedhruvalakṣaṇa dhruvalakṣaṇe dhruvalakṣaṇāni
Accusativedhruvalakṣaṇam dhruvalakṣaṇe dhruvalakṣaṇāni
Instrumentaldhruvalakṣaṇena dhruvalakṣaṇābhyām dhruvalakṣaṇaiḥ
Dativedhruvalakṣaṇāya dhruvalakṣaṇābhyām dhruvalakṣaṇebhyaḥ
Ablativedhruvalakṣaṇāt dhruvalakṣaṇābhyām dhruvalakṣaṇebhyaḥ
Genitivedhruvalakṣaṇasya dhruvalakṣaṇayoḥ dhruvalakṣaṇānām
Locativedhruvalakṣaṇe dhruvalakṣaṇayoḥ dhruvalakṣaṇeṣu

Compound dhruvalakṣaṇa -

Adverb -dhruvalakṣaṇam -dhruvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria