Declension table of ?dhruvakin

Deva

MasculineSingularDualPlural
Nominativedhruvakī dhruvakiṇau dhruvakiṇaḥ
Vocativedhruvakin dhruvakiṇau dhruvakiṇaḥ
Accusativedhruvakiṇam dhruvakiṇau dhruvakiṇaḥ
Instrumentaldhruvakiṇā dhruvakibhyām dhruvakibhiḥ
Dativedhruvakiṇe dhruvakibhyām dhruvakibhyaḥ
Ablativedhruvakiṇaḥ dhruvakibhyām dhruvakibhyaḥ
Genitivedhruvakiṇaḥ dhruvakiṇoḥ dhruvakiṇām
Locativedhruvakiṇi dhruvakiṇoḥ dhruvakiṣu

Compound dhruvaki -

Adverb -dhruvaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria