Declension table of ?dhruvakila

Deva

MasculineSingularDualPlural
Nominativedhruvakilaḥ dhruvakilau dhruvakilāḥ
Vocativedhruvakila dhruvakilau dhruvakilāḥ
Accusativedhruvakilam dhruvakilau dhruvakilān
Instrumentaldhruvakilena dhruvakilābhyām dhruvakilaiḥ dhruvakilebhiḥ
Dativedhruvakilāya dhruvakilābhyām dhruvakilebhyaḥ
Ablativedhruvakilāt dhruvakilābhyām dhruvakilebhyaḥ
Genitivedhruvakilasya dhruvakilayoḥ dhruvakilānām
Locativedhruvakile dhruvakilayoḥ dhruvakileṣu

Compound dhruvakila -

Adverb -dhruvakilam -dhruvakilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria