Declension table of ?dhruvakabhāga

Deva

MasculineSingularDualPlural
Nominativedhruvakabhāgaḥ dhruvakabhāgau dhruvakabhāgāḥ
Vocativedhruvakabhāga dhruvakabhāgau dhruvakabhāgāḥ
Accusativedhruvakabhāgam dhruvakabhāgau dhruvakabhāgān
Instrumentaldhruvakabhāgeṇa dhruvakabhāgābhyām dhruvakabhāgaiḥ dhruvakabhāgebhiḥ
Dativedhruvakabhāgāya dhruvakabhāgābhyām dhruvakabhāgebhyaḥ
Ablativedhruvakabhāgāt dhruvakabhāgābhyām dhruvakabhāgebhyaḥ
Genitivedhruvakabhāgasya dhruvakabhāgayoḥ dhruvakabhāgāṇām
Locativedhruvakabhāge dhruvakabhāgayoḥ dhruvakabhāgeṣu

Compound dhruvakabhāga -

Adverb -dhruvakabhāgam -dhruvakabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria