Declension table of ?dhruvaka

Deva

MasculineSingularDualPlural
Nominativedhruvakaḥ dhruvakau dhruvakāḥ
Vocativedhruvaka dhruvakau dhruvakāḥ
Accusativedhruvakam dhruvakau dhruvakān
Instrumentaldhruvakeṇa dhruvakābhyām dhruvakaiḥ dhruvakebhiḥ
Dativedhruvakāya dhruvakābhyām dhruvakebhyaḥ
Ablativedhruvakāt dhruvakābhyām dhruvakebhyaḥ
Genitivedhruvakasya dhruvakayoḥ dhruvakāṇām
Locativedhruvake dhruvakayoḥ dhruvakeṣu

Compound dhruvaka -

Adverb -dhruvakam -dhruvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria