Declension table of ?dhruvakṣiti

Deva

NeuterSingularDualPlural
Nominativedhruvakṣiti dhruvakṣitinī dhruvakṣitīni
Vocativedhruvakṣiti dhruvakṣitinī dhruvakṣitīni
Accusativedhruvakṣiti dhruvakṣitinī dhruvakṣitīni
Instrumentaldhruvakṣitinā dhruvakṣitibhyām dhruvakṣitibhiḥ
Dativedhruvakṣitine dhruvakṣitibhyām dhruvakṣitibhyaḥ
Ablativedhruvakṣitinaḥ dhruvakṣitibhyām dhruvakṣitibhyaḥ
Genitivedhruvakṣitinaḥ dhruvakṣitinoḥ dhruvakṣitīnām
Locativedhruvakṣitini dhruvakṣitinoḥ dhruvakṣitiṣu

Compound dhruvakṣiti -

Adverb -dhruvakṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria