Declension table of ?dhruvakṣiti

Deva

MasculineSingularDualPlural
Nominativedhruvakṣitiḥ dhruvakṣitī dhruvakṣitayaḥ
Vocativedhruvakṣite dhruvakṣitī dhruvakṣitayaḥ
Accusativedhruvakṣitim dhruvakṣitī dhruvakṣitīn
Instrumentaldhruvakṣitinā dhruvakṣitibhyām dhruvakṣitibhiḥ
Dativedhruvakṣitaye dhruvakṣitibhyām dhruvakṣitibhyaḥ
Ablativedhruvakṣiteḥ dhruvakṣitibhyām dhruvakṣitibhyaḥ
Genitivedhruvakṣiteḥ dhruvakṣityoḥ dhruvakṣitīnām
Locativedhruvakṣitau dhruvakṣityoḥ dhruvakṣitiṣu

Compound dhruvakṣiti -

Adverb -dhruvakṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria