Declension table of ?dhruvakṣit

Deva

MasculineSingularDualPlural
Nominativedhruvakṣit dhruvakṣitau dhruvakṣitaḥ
Vocativedhruvakṣit dhruvakṣitau dhruvakṣitaḥ
Accusativedhruvakṣitam dhruvakṣitau dhruvakṣitaḥ
Instrumentaldhruvakṣitā dhruvakṣidbhyām dhruvakṣidbhiḥ
Dativedhruvakṣite dhruvakṣidbhyām dhruvakṣidbhyaḥ
Ablativedhruvakṣitaḥ dhruvakṣidbhyām dhruvakṣidbhyaḥ
Genitivedhruvakṣitaḥ dhruvakṣitoḥ dhruvakṣitām
Locativedhruvakṣiti dhruvakṣitoḥ dhruvakṣitsu

Compound dhruvakṣit -

Adverb -dhruvakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria