Declension table of ?dhruvakṣetra

Deva

NeuterSingularDualPlural
Nominativedhruvakṣetram dhruvakṣetre dhruvakṣetrāṇi
Vocativedhruvakṣetra dhruvakṣetre dhruvakṣetrāṇi
Accusativedhruvakṣetram dhruvakṣetre dhruvakṣetrāṇi
Instrumentaldhruvakṣetreṇa dhruvakṣetrābhyām dhruvakṣetraiḥ
Dativedhruvakṣetrāya dhruvakṣetrābhyām dhruvakṣetrebhyaḥ
Ablativedhruvakṣetrāt dhruvakṣetrābhyām dhruvakṣetrebhyaḥ
Genitivedhruvakṣetrasya dhruvakṣetrayoḥ dhruvakṣetrāṇām
Locativedhruvakṣetre dhruvakṣetrayoḥ dhruvakṣetreṣu

Compound dhruvakṣetra -

Adverb -dhruvakṣetram -dhruvakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria