Declension table of ?dhruvakṣemā

Deva

FeminineSingularDualPlural
Nominativedhruvakṣemā dhruvakṣeme dhruvakṣemāḥ
Vocativedhruvakṣeme dhruvakṣeme dhruvakṣemāḥ
Accusativedhruvakṣemām dhruvakṣeme dhruvakṣemāḥ
Instrumentaldhruvakṣemayā dhruvakṣemābhyām dhruvakṣemābhiḥ
Dativedhruvakṣemāyai dhruvakṣemābhyām dhruvakṣemābhyaḥ
Ablativedhruvakṣemāyāḥ dhruvakṣemābhyām dhruvakṣemābhyaḥ
Genitivedhruvakṣemāyāḥ dhruvakṣemayoḥ dhruvakṣemāṇām
Locativedhruvakṣemāyām dhruvakṣemayoḥ dhruvakṣemāsu

Adverb -dhruvakṣemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria