Declension table of ?dhruvakṣema

Deva

NeuterSingularDualPlural
Nominativedhruvakṣemam dhruvakṣeme dhruvakṣemāṇi
Vocativedhruvakṣema dhruvakṣeme dhruvakṣemāṇi
Accusativedhruvakṣemam dhruvakṣeme dhruvakṣemāṇi
Instrumentaldhruvakṣemeṇa dhruvakṣemābhyām dhruvakṣemaiḥ
Dativedhruvakṣemāya dhruvakṣemābhyām dhruvakṣemebhyaḥ
Ablativedhruvakṣemāt dhruvakṣemābhyām dhruvakṣemebhyaḥ
Genitivedhruvakṣemasya dhruvakṣemayoḥ dhruvakṣemāṇām
Locativedhruvakṣeme dhruvakṣemayoḥ dhruvakṣemeṣu

Compound dhruvakṣema -

Adverb -dhruvakṣemam -dhruvakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria