Declension table of ?dhruvakṣema

Deva

MasculineSingularDualPlural
Nominativedhruvakṣemaḥ dhruvakṣemau dhruvakṣemāḥ
Vocativedhruvakṣema dhruvakṣemau dhruvakṣemāḥ
Accusativedhruvakṣemam dhruvakṣemau dhruvakṣemān
Instrumentaldhruvakṣemeṇa dhruvakṣemābhyām dhruvakṣemaiḥ dhruvakṣemebhiḥ
Dativedhruvakṣemāya dhruvakṣemābhyām dhruvakṣemebhyaḥ
Ablativedhruvakṣemāt dhruvakṣemābhyām dhruvakṣemebhyaḥ
Genitivedhruvakṣemasya dhruvakṣemayoḥ dhruvakṣemāṇām
Locativedhruvakṣeme dhruvakṣemayoḥ dhruvakṣemeṣu

Compound dhruvakṣema -

Adverb -dhruvakṣemam -dhruvakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria