Declension table of dhruvagopa

Deva

MasculineSingularDualPlural
Nominativedhruvagopaḥ dhruvagopau dhruvagopāḥ
Vocativedhruvagopa dhruvagopau dhruvagopāḥ
Accusativedhruvagopam dhruvagopau dhruvagopān
Instrumentaldhruvagopeṇa dhruvagopābhyām dhruvagopaiḥ dhruvagopebhiḥ
Dativedhruvagopāya dhruvagopābhyām dhruvagopebhyaḥ
Ablativedhruvagopāt dhruvagopābhyām dhruvagopebhyaḥ
Genitivedhruvagopasya dhruvagopayoḥ dhruvagopāṇām
Locativedhruvagope dhruvagopayoḥ dhruvagopeṣu

Compound dhruvagopa -

Adverb -dhruvagopam -dhruvagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria