Declension table of ?dhruvagītanṛtya

Deva

NeuterSingularDualPlural
Nominativedhruvagītanṛtyam dhruvagītanṛtye dhruvagītanṛtyāni
Vocativedhruvagītanṛtya dhruvagītanṛtye dhruvagītanṛtyāni
Accusativedhruvagītanṛtyam dhruvagītanṛtye dhruvagītanṛtyāni
Instrumentaldhruvagītanṛtyena dhruvagītanṛtyābhyām dhruvagītanṛtyaiḥ
Dativedhruvagītanṛtyāya dhruvagītanṛtyābhyām dhruvagītanṛtyebhyaḥ
Ablativedhruvagītanṛtyāt dhruvagītanṛtyābhyām dhruvagītanṛtyebhyaḥ
Genitivedhruvagītanṛtyasya dhruvagītanṛtyayoḥ dhruvagītanṛtyānām
Locativedhruvagītanṛtye dhruvagītanṛtyayoḥ dhruvagītanṛtyeṣu

Compound dhruvagītanṛtya -

Adverb -dhruvagītanṛtyam -dhruvagītanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria