Declension table of ?dhruvagati

Deva

MasculineSingularDualPlural
Nominativedhruvagatiḥ dhruvagatī dhruvagatayaḥ
Vocativedhruvagate dhruvagatī dhruvagatayaḥ
Accusativedhruvagatim dhruvagatī dhruvagatīn
Instrumentaldhruvagatinā dhruvagatibhyām dhruvagatibhiḥ
Dativedhruvagataye dhruvagatibhyām dhruvagatibhyaḥ
Ablativedhruvagateḥ dhruvagatibhyām dhruvagatibhyaḥ
Genitivedhruvagateḥ dhruvagatyoḥ dhruvagatīnām
Locativedhruvagatau dhruvagatyoḥ dhruvagatiṣu

Compound dhruvagati -

Adverb -dhruvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria