Declension table of ?dhruvacyutā

Deva

FeminineSingularDualPlural
Nominativedhruvacyutā dhruvacyute dhruvacyutāḥ
Vocativedhruvacyute dhruvacyute dhruvacyutāḥ
Accusativedhruvacyutām dhruvacyute dhruvacyutāḥ
Instrumentaldhruvacyutayā dhruvacyutābhyām dhruvacyutābhiḥ
Dativedhruvacyutāyai dhruvacyutābhyām dhruvacyutābhyaḥ
Ablativedhruvacyutāyāḥ dhruvacyutābhyām dhruvacyutābhyaḥ
Genitivedhruvacyutāyāḥ dhruvacyutayoḥ dhruvacyutānām
Locativedhruvacyutāyām dhruvacyutayoḥ dhruvacyutāsu

Adverb -dhruvacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria