Declension table of ?dhruvacarita

Deva

NeuterSingularDualPlural
Nominativedhruvacaritam dhruvacarite dhruvacaritāni
Vocativedhruvacarita dhruvacarite dhruvacaritāni
Accusativedhruvacaritam dhruvacarite dhruvacaritāni
Instrumentaldhruvacaritena dhruvacaritābhyām dhruvacaritaiḥ
Dativedhruvacaritāya dhruvacaritābhyām dhruvacaritebhyaḥ
Ablativedhruvacaritāt dhruvacaritābhyām dhruvacaritebhyaḥ
Genitivedhruvacaritasya dhruvacaritayoḥ dhruvacaritānām
Locativedhruvacarite dhruvacaritayoḥ dhruvacariteṣu

Compound dhruvacarita -

Adverb -dhruvacaritam -dhruvacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria