Declension table of ?dhruvabhramaṇa

Deva

NeuterSingularDualPlural
Nominativedhruvabhramaṇam dhruvabhramaṇe dhruvabhramaṇāni
Vocativedhruvabhramaṇa dhruvabhramaṇe dhruvabhramaṇāni
Accusativedhruvabhramaṇam dhruvabhramaṇe dhruvabhramaṇāni
Instrumentaldhruvabhramaṇena dhruvabhramaṇābhyām dhruvabhramaṇaiḥ
Dativedhruvabhramaṇāya dhruvabhramaṇābhyām dhruvabhramaṇebhyaḥ
Ablativedhruvabhramaṇāt dhruvabhramaṇābhyām dhruvabhramaṇebhyaḥ
Genitivedhruvabhramaṇasya dhruvabhramaṇayoḥ dhruvabhramaṇānām
Locativedhruvabhramaṇe dhruvabhramaṇayoḥ dhruvabhramaṇeṣu

Compound dhruvabhramaṇa -

Adverb -dhruvabhramaṇam -dhruvabhramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria