Declension table of ?dhruvabhāga

Deva

MasculineSingularDualPlural
Nominativedhruvabhāgaḥ dhruvabhāgau dhruvabhāgāḥ
Vocativedhruvabhāga dhruvabhāgau dhruvabhāgāḥ
Accusativedhruvabhāgam dhruvabhāgau dhruvabhāgān
Instrumentaldhruvabhāgeṇa dhruvabhāgābhyām dhruvabhāgaiḥ dhruvabhāgebhiḥ
Dativedhruvabhāgāya dhruvabhāgābhyām dhruvabhāgebhyaḥ
Ablativedhruvabhāgāt dhruvabhāgābhyām dhruvabhāgebhyaḥ
Genitivedhruvabhāgasya dhruvabhāgayoḥ dhruvabhāgāṇām
Locativedhruvabhāge dhruvabhāgayoḥ dhruvabhāgeṣu

Compound dhruvabhāga -

Adverb -dhruvabhāgam -dhruvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria