Declension table of ?dhruvāvarta

Deva

MasculineSingularDualPlural
Nominativedhruvāvartaḥ dhruvāvartau dhruvāvartāḥ
Vocativedhruvāvarta dhruvāvartau dhruvāvartāḥ
Accusativedhruvāvartam dhruvāvartau dhruvāvartān
Instrumentaldhruvāvartena dhruvāvartābhyām dhruvāvartaiḥ dhruvāvartebhiḥ
Dativedhruvāvartāya dhruvāvartābhyām dhruvāvartebhyaḥ
Ablativedhruvāvartāt dhruvāvartābhyām dhruvāvartebhyaḥ
Genitivedhruvāvartasya dhruvāvartayoḥ dhruvāvartānām
Locativedhruvāvarte dhruvāvartayoḥ dhruvāvarteṣu

Compound dhruvāvarta -

Adverb -dhruvāvartam -dhruvāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria