Declension table of ?dhruvānandamatavyākhyā

Deva

FeminineSingularDualPlural
Nominativedhruvānandamatavyākhyā dhruvānandamatavyākhye dhruvānandamatavyākhyāḥ
Vocativedhruvānandamatavyākhye dhruvānandamatavyākhye dhruvānandamatavyākhyāḥ
Accusativedhruvānandamatavyākhyām dhruvānandamatavyākhye dhruvānandamatavyākhyāḥ
Instrumentaldhruvānandamatavyākhyayā dhruvānandamatavyākhyābhyām dhruvānandamatavyākhyābhiḥ
Dativedhruvānandamatavyākhyāyai dhruvānandamatavyākhyābhyām dhruvānandamatavyākhyābhyaḥ
Ablativedhruvānandamatavyākhyāyāḥ dhruvānandamatavyākhyābhyām dhruvānandamatavyākhyābhyaḥ
Genitivedhruvānandamatavyākhyāyāḥ dhruvānandamatavyākhyayoḥ dhruvānandamatavyākhyānām
Locativedhruvānandamatavyākhyāyām dhruvānandamatavyākhyayoḥ dhruvānandamatavyākhyāsu

Adverb -dhruvānandamatavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria