Declension table of ?dhruvākṣara

Deva

NeuterSingularDualPlural
Nominativedhruvākṣaram dhruvākṣare dhruvākṣarāṇi
Vocativedhruvākṣara dhruvākṣare dhruvākṣarāṇi
Accusativedhruvākṣaram dhruvākṣare dhruvākṣarāṇi
Instrumentaldhruvākṣareṇa dhruvākṣarābhyām dhruvākṣaraiḥ
Dativedhruvākṣarāya dhruvākṣarābhyām dhruvākṣarebhyaḥ
Ablativedhruvākṣarāt dhruvākṣarābhyām dhruvākṣarebhyaḥ
Genitivedhruvākṣarasya dhruvākṣarayoḥ dhruvākṣarāṇām
Locativedhruvākṣare dhruvākṣarayoḥ dhruvākṣareṣu

Compound dhruvākṣara -

Adverb -dhruvākṣaram -dhruvākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria