Declension table of ?dhruvāḍaka

Deva

NeuterSingularDualPlural
Nominativedhruvāḍakam dhruvāḍake dhruvāḍakāni
Vocativedhruvāḍaka dhruvāḍake dhruvāḍakāni
Accusativedhruvāḍakam dhruvāḍake dhruvāḍakāni
Instrumentaldhruvāḍakena dhruvāḍakābhyām dhruvāḍakaiḥ
Dativedhruvāḍakāya dhruvāḍakābhyām dhruvāḍakebhyaḥ
Ablativedhruvāḍakāt dhruvāḍakābhyām dhruvāḍakebhyaḥ
Genitivedhruvāḍakasya dhruvāḍakayoḥ dhruvāḍakānām
Locativedhruvāḍake dhruvāḍakayoḥ dhruvāḍakeṣu

Compound dhruvāḍaka -

Adverb -dhruvāḍakam -dhruvāḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria