Declension table of dhruva

Deva

NeuterSingularDualPlural
Nominativedhruvam dhruve dhruvāṇi
Vocativedhruva dhruve dhruvāṇi
Accusativedhruvam dhruve dhruvāṇi
Instrumentaldhruveṇa dhruvābhyām dhruvaiḥ
Dativedhruvāya dhruvābhyām dhruvebhyaḥ
Ablativedhruvāt dhruvābhyām dhruvebhyaḥ
Genitivedhruvasya dhruvayoḥ dhruvāṇām
Locativedhruve dhruvayoḥ dhruveṣu

Compound dhruva -

Adverb -dhruvam -dhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria