Declension table of dhruva

Deva

MasculineSingularDualPlural
Nominativedhruvaḥ dhruvau dhruvāḥ
Vocativedhruva dhruvau dhruvāḥ
Accusativedhruvam dhruvau dhruvān
Instrumentaldhruveṇa dhruvābhyām dhruvaiḥ dhruvebhiḥ
Dativedhruvāya dhruvābhyām dhruvebhyaḥ
Ablativedhruvāt dhruvābhyām dhruvebhyaḥ
Genitivedhruvasya dhruvayoḥ dhruvāṇām
Locativedhruve dhruvayoḥ dhruveṣu

Compound dhruva -

Adverb -dhruvam -dhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria