Declension table of ?dhrupadākhyanṛtya

Deva

NeuterSingularDualPlural
Nominativedhrupadākhyanṛtyam dhrupadākhyanṛtye dhrupadākhyanṛtyāni
Vocativedhrupadākhyanṛtya dhrupadākhyanṛtye dhrupadākhyanṛtyāni
Accusativedhrupadākhyanṛtyam dhrupadākhyanṛtye dhrupadākhyanṛtyāni
Instrumentaldhrupadākhyanṛtyena dhrupadākhyanṛtyābhyām dhrupadākhyanṛtyaiḥ
Dativedhrupadākhyanṛtyāya dhrupadākhyanṛtyābhyām dhrupadākhyanṛtyebhyaḥ
Ablativedhrupadākhyanṛtyāt dhrupadākhyanṛtyābhyām dhrupadākhyanṛtyebhyaḥ
Genitivedhrupadākhyanṛtyasya dhrupadākhyanṛtyayoḥ dhrupadākhyanṛtyānām
Locativedhrupadākhyanṛtye dhrupadākhyanṛtyayoḥ dhrupadākhyanṛtyeṣu

Compound dhrupadākhyanṛtya -

Adverb -dhrupadākhyanṛtyam -dhrupadākhyanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria