Declension table of ?dhriyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhriyamāṇaḥ dhriyamāṇau dhriyamāṇāḥ
Vocativedhriyamāṇa dhriyamāṇau dhriyamāṇāḥ
Accusativedhriyamāṇam dhriyamāṇau dhriyamāṇān
Instrumentaldhriyamāṇena dhriyamāṇābhyām dhriyamāṇaiḥ dhriyamāṇebhiḥ
Dativedhriyamāṇāya dhriyamāṇābhyām dhriyamāṇebhyaḥ
Ablativedhriyamāṇāt dhriyamāṇābhyām dhriyamāṇebhyaḥ
Genitivedhriyamāṇasya dhriyamāṇayoḥ dhriyamāṇānām
Locativedhriyamāṇe dhriyamāṇayoḥ dhriyamāṇeṣu

Compound dhriyamāṇa -

Adverb -dhriyamāṇam -dhriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria