Declension table of ?dhrauva

Deva

NeuterSingularDualPlural
Nominativedhrauvam dhrauve dhrauvāṇi
Vocativedhrauva dhrauve dhrauvāṇi
Accusativedhrauvam dhrauve dhrauvāṇi
Instrumentaldhrauveṇa dhrauvābhyām dhrauvaiḥ
Dativedhrauvāya dhrauvābhyām dhrauvebhyaḥ
Ablativedhrauvāt dhrauvābhyām dhrauvebhyaḥ
Genitivedhrauvasya dhrauvayoḥ dhrauvāṇām
Locativedhrauve dhrauvayoḥ dhrauveṣu

Compound dhrauva -

Adverb -dhrauvam -dhrauvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria