Declension table of ?dhrauva

Deva

MasculineSingularDualPlural
Nominativedhrauvaḥ dhrauvau dhrauvāḥ
Vocativedhrauva dhrauvau dhrauvāḥ
Accusativedhrauvam dhrauvau dhrauvān
Instrumentaldhrauveṇa dhrauvābhyām dhrauvaiḥ dhrauvebhiḥ
Dativedhrauvāya dhrauvābhyām dhrauvebhyaḥ
Ablativedhrauvāt dhrauvābhyām dhrauvebhyaḥ
Genitivedhrauvasya dhrauvayoḥ dhrauvāṇām
Locativedhrauve dhrauvayoḥ dhrauveṣu

Compound dhrauva -

Adverb -dhrauvam -dhrauvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria