Declension table of ?dhrajīmat

Deva

MasculineSingularDualPlural
Nominativedhrajīmān dhrajīmantau dhrajīmantaḥ
Vocativedhrajīman dhrajīmantau dhrajīmantaḥ
Accusativedhrajīmantam dhrajīmantau dhrajīmataḥ
Instrumentaldhrajīmatā dhrajīmadbhyām dhrajīmadbhiḥ
Dativedhrajīmate dhrajīmadbhyām dhrajīmadbhyaḥ
Ablativedhrajīmataḥ dhrajīmadbhyām dhrajīmadbhyaḥ
Genitivedhrajīmataḥ dhrajīmatoḥ dhrajīmatām
Locativedhrajīmati dhrajīmatoḥ dhrajīmatsu

Compound dhrajīmat -

Adverb -dhrajīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria