Declension table of ?dhrākṣāmatā

Deva

FeminineSingularDualPlural
Nominativedhrākṣāmatā dhrākṣāmate dhrākṣāmatāḥ
Vocativedhrākṣāmate dhrākṣāmate dhrākṣāmatāḥ
Accusativedhrākṣāmatām dhrākṣāmate dhrākṣāmatāḥ
Instrumentaldhrākṣāmatayā dhrākṣāmatābhyām dhrākṣāmatābhiḥ
Dativedhrākṣāmatāyai dhrākṣāmatābhyām dhrākṣāmatābhyaḥ
Ablativedhrākṣāmatāyāḥ dhrākṣāmatābhyām dhrākṣāmatābhyaḥ
Genitivedhrākṣāmatāyāḥ dhrākṣāmatayoḥ dhrākṣāmatānām
Locativedhrākṣāmatāyām dhrākṣāmatayoḥ dhrākṣāmatāsu

Adverb -dhrākṣāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria