Declension table of ?dhmāyamāna

Deva

MasculineSingularDualPlural
Nominativedhmāyamānaḥ dhmāyamānau dhmāyamānāḥ
Vocativedhmāyamāna dhmāyamānau dhmāyamānāḥ
Accusativedhmāyamānam dhmāyamānau dhmāyamānān
Instrumentaldhmāyamānena dhmāyamānābhyām dhmāyamānaiḥ dhmāyamānebhiḥ
Dativedhmāyamānāya dhmāyamānābhyām dhmāyamānebhyaḥ
Ablativedhmāyamānāt dhmāyamānābhyām dhmāyamānebhyaḥ
Genitivedhmāyamānasya dhmāyamānayoḥ dhmāyamānānām
Locativedhmāyamāne dhmāyamānayoḥ dhmāyamāneṣu

Compound dhmāyamāna -

Adverb -dhmāyamānam -dhmāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria