Declension table of ?dhmātavya

Deva

NeuterSingularDualPlural
Nominativedhmātavyam dhmātavye dhmātavyāni
Vocativedhmātavya dhmātavye dhmātavyāni
Accusativedhmātavyam dhmātavye dhmātavyāni
Instrumentaldhmātavyena dhmātavyābhyām dhmātavyaiḥ
Dativedhmātavyāya dhmātavyābhyām dhmātavyebhyaḥ
Ablativedhmātavyāt dhmātavyābhyām dhmātavyebhyaḥ
Genitivedhmātavyasya dhmātavyayoḥ dhmātavyānām
Locativedhmātavye dhmātavyayoḥ dhmātavyeṣu

Compound dhmātavya -

Adverb -dhmātavyam -dhmātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria