Declension table of dhmāta

Deva

MasculineSingularDualPlural
Nominativedhmātaḥ dhmātau dhmātāḥ
Vocativedhmāta dhmātau dhmātāḥ
Accusativedhmātam dhmātau dhmātān
Instrumentaldhmātena dhmātābhyām dhmātaiḥ dhmātebhiḥ
Dativedhmātāya dhmātābhyām dhmātebhyaḥ
Ablativedhmātāt dhmātābhyām dhmātebhyaḥ
Genitivedhmātasya dhmātayoḥ dhmātānām
Locativedhmāte dhmātayoḥ dhmāteṣu

Compound dhmāta -

Adverb -dhmātam -dhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria