Declension table of ?dhiyasānā

Deva

FeminineSingularDualPlural
Nominativedhiyasānā dhiyasāne dhiyasānāḥ
Vocativedhiyasāne dhiyasāne dhiyasānāḥ
Accusativedhiyasānām dhiyasāne dhiyasānāḥ
Instrumentaldhiyasānayā dhiyasānābhyām dhiyasānābhiḥ
Dativedhiyasānāyai dhiyasānābhyām dhiyasānābhyaḥ
Ablativedhiyasānāyāḥ dhiyasānābhyām dhiyasānābhyaḥ
Genitivedhiyasānāyāḥ dhiyasānayoḥ dhiyasānānām
Locativedhiyasānāyām dhiyasānayoḥ dhiyasānāsu

Adverb -dhiyasānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria