Declension table of ?dhiyasāna

Deva

MasculineSingularDualPlural
Nominativedhiyasānaḥ dhiyasānau dhiyasānāḥ
Vocativedhiyasāna dhiyasānau dhiyasānāḥ
Accusativedhiyasānam dhiyasānau dhiyasānān
Instrumentaldhiyasānena dhiyasānābhyām dhiyasānaiḥ dhiyasānebhiḥ
Dativedhiyasānāya dhiyasānābhyām dhiyasānebhyaḥ
Ablativedhiyasānāt dhiyasānābhyām dhiyasānebhyaḥ
Genitivedhiyasānasya dhiyasānayoḥ dhiyasānānām
Locativedhiyasāne dhiyasānayoḥ dhiyasāneṣu

Compound dhiyasāna -

Adverb -dhiyasānam -dhiyasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria