Declension table of ?dhiyāyu

Deva

NeuterSingularDualPlural
Nominativedhiyāyu dhiyāyunī dhiyāyūni
Vocativedhiyāyu dhiyāyunī dhiyāyūni
Accusativedhiyāyu dhiyāyunī dhiyāyūni
Instrumentaldhiyāyunā dhiyāyubhyām dhiyāyubhiḥ
Dativedhiyāyune dhiyāyubhyām dhiyāyubhyaḥ
Ablativedhiyāyunaḥ dhiyāyubhyām dhiyāyubhyaḥ
Genitivedhiyāyunaḥ dhiyāyunoḥ dhiyāyūnām
Locativedhiyāyuni dhiyāyunoḥ dhiyāyuṣu

Compound dhiyāyu -

Adverb -dhiyāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria