Declension table of ?dhiyāyu

Deva

MasculineSingularDualPlural
Nominativedhiyāyuḥ dhiyāyū dhiyāyavaḥ
Vocativedhiyāyo dhiyāyū dhiyāyavaḥ
Accusativedhiyāyum dhiyāyū dhiyāyūn
Instrumentaldhiyāyunā dhiyāyubhyām dhiyāyubhiḥ
Dativedhiyāyave dhiyāyubhyām dhiyāyubhyaḥ
Ablativedhiyāyoḥ dhiyāyubhyām dhiyāyubhyaḥ
Genitivedhiyāyoḥ dhiyāyvoḥ dhiyāyūnām
Locativedhiyāyau dhiyāyvoḥ dhiyāyuṣu

Compound dhiyāyu -

Adverb -dhiyāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria