Declension table of ?dhiyāmpati

Deva

MasculineSingularDualPlural
Nominativedhiyāmpatiḥ dhiyāmpatī dhiyāmpatayaḥ
Vocativedhiyāmpate dhiyāmpatī dhiyāmpatayaḥ
Accusativedhiyāmpatim dhiyāmpatī dhiyāmpatīn
Instrumentaldhiyāmpatinā dhiyāmpatibhyām dhiyāmpatibhiḥ
Dativedhiyāmpataye dhiyāmpatibhyām dhiyāmpatibhyaḥ
Ablativedhiyāmpateḥ dhiyāmpatibhyām dhiyāmpatibhyaḥ
Genitivedhiyāmpateḥ dhiyāmpatyoḥ dhiyāmpatīnām
Locativedhiyāmpatau dhiyāmpatyoḥ dhiyāmpatiṣu

Compound dhiyāmpati -

Adverb -dhiyāmpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria