Declension table of ?dhitavan

Deva

NeuterSingularDualPlural
Nominativedhitava dhitavnī dhitavanī dhitavāni
Vocativedhitavan dhitava dhitavnī dhitavanī dhitavāni
Accusativedhitava dhitavnī dhitavanī dhitavāni
Instrumentaldhitavnā dhitavabhyām dhitavabhiḥ
Dativedhitavne dhitavabhyām dhitavabhyaḥ
Ablativedhitavnaḥ dhitavabhyām dhitavabhyaḥ
Genitivedhitavnaḥ dhitavnoḥ dhitavnām
Locativedhitavni dhitavani dhitavnoḥ dhitavasu

Compound dhitava -

Adverb -dhitava -dhitavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria